अभ्यसूयति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यसूयति [abhyasūyati], Den. P.

To be angry with, bear malice against, envy, be jealous of (with acc.); न च मां यो$भ्यसूयति Bg.18.67; प्रहसन्ति स्म तां केचिदभ्यसूयन्ति चापरे Mb.

Not to like, detract from, calumniate; ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् Bg.3.32.

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईर्ष्यायाम्
1.3.5
विराध्नोति अभ्यसूयति सूर्क्ष्यति ईर्क्ष्यति ईर्ष्यति भर्त्स्यते

"https://sa.wiktionary.org/w/index.php?title=अभ्यसूयति&oldid=487902" इत्यस्माद् प्रतिप्राप्तम्