अभ्यस्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यस्त¦ त्रि॰ अभि + अस--क्त। पौनःपुन्येनैकजातीयाकियाकर्मणि पुनःपुनरावर्त्तिते।
“शैशवेऽभ्यस्तविद्यानां यौवनेविषयैषिणामिति” रघुः।


“उभे अभ्यस्तम्” पा॰उक्तयोः कृतद्वित्वयोरुभयोः धातुभागयोः।
“नाभ्य-स्ताच्छतुः”
“अभ्यस्तस्य च” पा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यस्त¦ mfn. (-स्तः-स्ता-स्तं)
1. Exercised, practiced.
2. Learnt by heart.
3. Repeated as the radical syllable of a verb. E. अभि frequently, अस to throw or send, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यस्त [abhyasta], p. p.

Repeated, frequently practised, exercised; नयनयोरभ्यस्तमामीलनम् Amaru.97; used or accustomed to; अनभ्यस्तरथचर्याः U.5; not accustomed to the use of the chariot; ˚गुणा च वाणी Māl.3.11.

Learnt, studied; शैशवे$भ्यस्तविद्यानाम् R.1.8; Bh.3. 89.

(In Math.) Multiplied; अयुतं दशकृत्वो$भ्यस्तं नियुतमुच्यते Nir.

(In gram.) Reduplicated. -स्तम् Reduplicated base of a root.

अभ्यस्तम् [abhyastam], ind.

[अस्तमभि] Towards sunset; ˚गम् -इ, -या to go down or set (as the sun) during or with reference to some act.

Repeated, again and again; अभ्यस्तं भौतिकं पश्यन् Mb.12.278.16.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यस्त/ अभ्य्-अस्त mfn. accumulated by repeated practice (as food) Sus3r.

अभ्यस्त/ अभ्य्-अस्त mfn. practised , exercised Mr2icch. etc.

अभ्यस्त/ अभ्य्-अस्त mfn. learnt by heart , repeated , studied Ragh. i , 8 , etc.

अभ्यस्त/ अभ्य्-अस्त mfn. multiplied Nir. Su1ryas.

अभ्यस्त/ अभ्य्-अस्त mfn. (in Gr. )reduplicated (as roots) Nir.

अभ्यस्त/ अभ्य्-अस्त n. the reduplicated base of a root Pa1n2.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यस्त न.
किसी विशिष्ट कर्म के समाप्त होने के पूर्व (सूर्यास्त), शां.श्रौ.सू. 3.19.9; वि. (स्त्री.) दुहराई गयी, आश्व.श्रौ.सू. 1.2.22।

"https://sa.wiktionary.org/w/index.php?title=अभ्यस्त&oldid=487903" इत्यस्माद् प्रतिप्राप्तम्