सामग्री पर जाएँ

अभ्याख्यान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्याख्यानम्, क्ली, (अभि + आ + ख्या + ल्युट् ।) मिथ्याभियोगः । मिथ्याविवादः । शतं मे धारय- सीत्यादि मिथ्योद्भावनं । इत्यमरभरतौ ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्याख्यान नपुं।

मिथ्याविवादः

समानार्थक:मिथ्याभियोग,अभ्याख्यान

1।6।10।2।2

प्रश्नोऽनुयोगः पृच्छा च प्रतिवाक्योत्तरे समे। मिथ्याभियोगोऽभ्याख्यानमथ मिथ्याभिशंसनम्.।

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्याख्यान¦ न॰ अभि + आ + ख्या--ल्युट्।

१ भिथ्याभियोगे
“शतं मे धारयसीत्यादि” मिथ्याभियोगे

२ मिथ्योद्भावने च।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्याख्यान¦ n. (-नं) A false accusation. E. अभि, and आख्यान saying.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्याख्यानम् [abhyākhyānam], A false charge; calumny, detraction.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्याख्यान/ अभ्य्-आख्यान n. a false or groundless accusation , calumny Buddh. Jain.

"https://sa.wiktionary.org/w/index.php?title=अभ्याख्यान&oldid=206104" इत्यस्माद् प्रतिप्राप्तम्