अभ्यागत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यागतः, पुं, (अभि + आ + गम् + कर्त्तरि क्तः ।) अतिथिः । इति हेमचन्द्रः ॥ “स च ज्ञातपूर्ब्ब- गृहागतः” इति श्रीधरस्वामी ॥ “बालो वा यदि वा वृद्धो युवा वा गृहमागतः । तस्य पूजा विधातव्या सर्व्वत्राभ्यागतो गुरुः” ॥ इति हितोपदेशे ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यागत¦ पु॰ अभि + आ + गम + क्त। भिन्नग्नामीणे गृहं गते-ऽतिथौ
“सर्व्वत्राभ्यागतो गुरुः” पुरा॰।

२ सम्मुखागत-मात्रे त्रि॰।
“अभ्यजातोऽभ्यागततूर्णतर्णकान्” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यागत¦ m. (-तः) A guest, a visitor. mfn. (-तः-ता-तं) Arrived. E. अभि, and आगत come.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यागत [abhyāgata], p. p.

Come near, approached, arrived; भो भवानभ्यागतो$तिथिः Pt.4; क्रमादभ्यागतं द्रव्यम् Y.2.119; तस्मिन्नभ्यागते काले Rām.

Come as a guest; सर्वत्राभ्या- गतो गुरुः H.1.13; श्रोत्रियाय अभ्यागताय U.4; Śi.4.68.-तः A guest, visitor; ˚क्रियया नियोजितः Pt.2; K.28; Śi.3.81.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यागत/ अभ्य्-आगत mfn. come , arrived MBh. etc.

अभ्यागत/ अभ्य्-आगत mfn. (with क्रमात्)inherited Ya1jn5. ii , 119

अभ्यागत/ अभ्य्-आगत m. (opposed to अतिथि)an uninvited guest BhP.

अभ्यागत/ अभ्य्-आगत m. a guest in general Hit. etc.

"https://sa.wiktionary.org/w/index.php?title=अभ्यागत&oldid=487906" इत्यस्माद् प्रतिप्राप्तम्