अभ्यागम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यागम् [abhyāgam], 1 P.

To go near to, draw near, approach; visit; see अभ्यागत below; to come, arrive (as time).

To come to, fall into, go to any state; चिन्ताभ्यागतः fell to thinking.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यागम्/ अभ्य्-आ- ( fut. p. neg. अनभ्यागमिष्यत्S3Br. )to come near to , approach , visit S3Br. etc. ; (with चिन्ताम्)to happen to think R. iii , 4 , 20.

"https://sa.wiktionary.org/w/index.php?title=अभ्यागम्&oldid=206112" इत्यस्माद् प्रतिप्राप्तम्