सामग्री पर जाएँ

अभ्यागा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यागा/ अभ्य्-आ- ( aor. अभ्य्-आ-गात्)to approach , come to( acc. ) RV. i , 164 , 27 MBh. ; ( gen. ) BhP. ; (said of evil) to visit MBh. iii , 1120 ; to begin to (Inf.) Mn. x , 108.

"https://sa.wiktionary.org/w/index.php?title=अभ्यागा&oldid=206113" इत्यस्माद् प्रतिप्राप्तम्