अभ्यायम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यायम् [abhyāyam], 1 P.

To stretch, extend, lengthen (sound), draw or pull (as a rudder).

To give.

To aim at.

To restrain.

To approach, visit (= अभ्यागम्).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यायम्/ अभ्य्-आ- P. (3. pl. -यच्छन्ति)to lengthen (as a syllable in speaking) AitBr. ; to draw or pull (as the udder in sucking) Ka1t2h. : A1. (Imper. 2. sg. -यच्छस्व)to assume (" to grant " Comm. ) VS. iii , 38 : P. ( Subj. 3. pl. -यमन्; ind.p. -यत्य)to aim at RV. viii , 92 , 31 S3Br. AitBr. ; for अभ्य्-आ-गम्, KaushBr.

"https://sa.wiktionary.org/w/index.php?title=अभ्यायम्&oldid=206169" इत्यस्माद् प्रतिप्राप्तम्