अभ्याश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्याशः, त्रि, (आभिमुख्येनाश्यते व्याप्यतेऽनेन, अशू व्याप्तौ करणे घञ् ।) समीपं । इत्यमरटी- कायां रायमुकुटः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्याश वि।

समीपः

समानार्थक:समीप,निकट,आसन्न,सन्निकृष्ट,सनीड,सदेश,अभ्याश,सविध,समर्याद,सवेश,उपकण्ठ,अन्तिक,अभ्यर्ण,अभ्यग्र,अभितस्,अव्यय,उपह्वर,आरात्,अमा,समया,निकषा

3।1।67।1।2

सदेशाभ्याशसविधसमर्यादसवेशवत्. उपकण्ठान्तिकाभ्यर्णाभ्यग्रा अप्यभितोऽव्ययम्.।

पदार्थ-विभागः : , द्रव्यम्, दिक्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्याश¦ पु॰ आभिमुख्येनाश्यते व्याप्यतेऽनेन अशू--व्याप्तौकरणे घञ्। निकटे। निकटस्थस्याभिमुखव्यापनात्तथा-त्वम्।

२ क्षिप्रे तस्याव्यवहितकालेन व्यापनात्तथात्वम्।
“यएतदेवं विद्वान् साधु सामेत्युपास्ते अभ्याशोह यदेनंसाधवोधर्म्मा अभ्यागच्छेयुः” छा॰ उ॰।
“अभ्याशः क्षिप्रम्” भा॰
“तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयांयोनिमापद्येरन्”। य इह कपूयचरणा अभ्याशो ह यत्तेकपूयां योनिमापद्येरन्” छा॰ उ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्याश¦ mfn. (-शः-शा-शं) Near, proximate. m. (-शः) Constant repetition. See अभ्यास।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्याश [abhyāśa], a. Near, proximate.

शः Reaching to, pervading.

Proximate neighbourhood, vicinity (also written as अभ्यास q. v.); वायसाभ्याशे समुपविष्टः Pt.2; सहसाभ्यागतां भैमीमभ्याशपरिवर्तिनीम् Mb., Dk.62.

Result, consequence.

Prospect, hope of gaining; hence oft. used in the sense of 'quickly'.

अभ्याश [abhyāśa] स [s], स see under अभ्यश्-स्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्याश/ अभ्य्-आश m. (also written 1. अभ्य्-आस)reaching to , pervading Ya1jn5. iii , 114

अभ्याश/ अभ्य्-आश m. (with यद्and Pot. )prospect , any expected result or consequence ChUp.

अभ्याश/ अभ्य्-आश m. proximity (with gen. or abl. ) R. etc.

अभ्याश/ अभ्य्-आश mfn. near Kum. vi , 2

अभ्याश/ अभ्य्-आश m. See. अभ्य्-1. अश्.

"https://sa.wiktionary.org/w/index.php?title=अभ्याश&oldid=487913" इत्यस्माद् प्रतिप्राप्तम्