अभ्युत्था

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्युत्था [abhyutthā], 1 P. To rise for another, rise in honour of, rise to greet; नाभ्युत्तिष्ठन्ति गुरून् K.18; Ś.3; मामियमभ्यु- त्तिष्ठति देवी M.5.6; Śi.4.68.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्युत्था/ अभ्य्-उत्-था ( स्था) , ( impf. -उदतिष्ठत्; perf. -उत्-तस्थौ)to rise for going towards( acc. ) AV. xv , 8 , 5 S3Br. etc. ; to rise from a seat to do any one( acc. )honour S3a1k. etc. ; (with आतिथ्य-कर्म) id. MBh. viii , 634 ; to rise in rebellion Ma1rkP. ; to leave off , desist from( abl. ) Comm. on ChUp.

"https://sa.wiktionary.org/w/index.php?title=अभ्युत्था&oldid=206259" इत्यस्माद् प्रतिप्राप्तम्