अभ्युदि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्युदि [abhyudi], 2 P. [अभि + उद् -इ]

To rise (fig. also); go up (as the sun); एनास्त्वभ्युदितान्विद्याद् यदा प्रादुष्कृताग्निषु Ms. 4.14.

To rise over (one); तं चेदभ्युदियात्सूर्यः शयानं कामचारतः Ms.2.22,219.

To come into existence, happen, originate.

To engage in combat with (one), encounter, (लोकवीरान्) को जीवितार्थी समरे$भ्युदियात् Mb.

To prosper, thrive.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्युदि/ अभ्य्-उद्- (2. sg. -एषि; Imper. 2. sg. -उद्-इहि; Pot. -इयात्[ S3Br. ] , -ईयात्[ MBh. iii , 2010 and 10272 ] ; fut. -उद्-अयिष्यतिMBh. iv , 688 ), (said of the sun)to rise over( acc. ) , rise RV. viii , 93 , 1 AV. etc. ; to engage in combat with( acc. ) MBh. ( Pot. -ईयात्See. before); to finish off at( acc. ) PBr.

"https://sa.wiktionary.org/w/index.php?title=अभ्युदि&oldid=206287" इत्यस्माद् प्रतिप्राप्तम्