अभ्युपपत्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्युपपत्तिः, स्त्री, (अभि + उप + पद् + क्तिन् ।) अनुग्रहः । इत्यमरः ॥ (अनिष्टनिवारणपूर्ब्बका- भीष्टसम्पादनरूपोऽनुग्रहः । प्रसादः । “तदर्ह- स्याभ्युपपत्या जीवितमस्या अवलम्बितुम्” । इति शाकुन्तले । रक्षा । परित्राणं । “कामिनीषु विवाहेषु गवाम्भक्ष्ये तथेन्धने । ब्राह्मणाभ्युपपत्तौ च शपथे नास्ति पातकम्” । इति मनुः ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्युपपत्ति स्त्री।

अङ्गीकारः

समानार्थक:संविद्,आगू,प्रतिज्ञान,नियम,आश्रव,संश्रव,अङ्गीकार,अभ्युपगम,प्रतिश्रव,समाधि,अभ्युपपत्ति,अनुग्रह

3।2।13।1।3

विमर्दनं परिमलोऽभ्युपपत्तिरनुग्रहः। निग्रहस्तद्विरुद्धः स्यादभियोगस्त्वभिग्रहः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्युपपत्ति¦ स्त्री अभि + उप + पद--क्तिन्। अनिष्टनिवारं-णपूर्व्वकाभीष्टसम्पादनरूपे अनुग्रहे,
“ब्राह्मणाभ्युपपत्तौ चशपथे नास्ति पातकमिति”
“स्त्रीविप्राभ्युपपत्तौ च धर्मेणघ्नन्न दुष्यति”
“स्त्रीवालाभ्युपपत्तौ च वाह्यानां सिद्धिकार-णम्” इति च मनुः अभ्युपपूर्व्वपद्यतेः सान्त्वनानुग्रहार्थत्वेनैव
“रतिमभ्युपपत्तुमातुरामिति” कु॰ प्रयोगः।

२ सान्त्वने च

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्युपपत्ति¦ f. (-त्तिः)
1. Favour, affection.
2. Defence, protection.
3. Agreement, assent.
4. Impregnation of a woman, as of a brother's widow, as an act of duty. E. अभि and उप before पत to go, affix क्तिन्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्युपपत्तिः [abhyupapattiḥ], f.

Approaching to assist, taking pity or compassion on, favouring; a fovour, kindness; अभ्यु- पपत्त्या अस्या जीवितमवलम्बस्व Ś.3; अनयाभ्युपपत्त्या Ś.4; मम˚ निमित्तम् Mk.1.

Consolation.

Protection, defence; ब्राह्मणाभ्युपपत्तौ च शपथे नास्ति पातकम् Ms.8.112,349;1.62; आर्त˚ Dk.39.

An agreement, assent, promise.

Impregnation of a woman (especially of a brother's widow as an act of duty); मात्रोरभ्युपपत्तिश्च धर्मोपनिषदं प्रति Mb.1.1.114.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्युपपत्ति/ अभ्य्-उपपत्ति f. approaching in order to assist , protection , defence( ifc. [ Mn. Das3. ] or with gen. [ MBh. i , 112 ])

अभ्युपपत्ति/ अभ्य्-उपपत्ति f. favour , the conferring of a benefit or kindness

अभ्युपपत्ति/ अभ्य्-उपपत्ति f. agreement , assent Comm. on Nya1yad.

अभ्युपपत्ति/ अभ्य्-उपपत्ति f. impregnation of a woman (especially of a brother's widow , as an act of duty) L.

"https://sa.wiktionary.org/w/index.php?title=अभ्युपपत्ति&oldid=487932" इत्यस्माद् प्रतिप्राप्तम्