अभ्युपया

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्युपया/ अभ्य्-उप- to approach , go towards( acc. or dat. ) MBh. vii , 1967 R. ; (with शमम्)to enter the state of rest Ma1rkP.

"https://sa.wiktionary.org/w/index.php?title=अभ्युपया&oldid=206340" इत्यस्माद् प्रतिप्राप्तम्