अभ्युपेत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्युपेतम्, त्रि, (अभि + उप + इण् + कर्म्मणि क्तः ।) स्वीकृतं । उपगतं । यथा, -- “अहमभ्युपेतस्त्वामर्थिभावादिति मे विषादः” । इति रघुः ॥ (अङ्गीकृतः । “मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः” । इति मेघदूते ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्युपेत¦ त्रि॰ अभि + उप + इण--क्त।

१ अभिमुखसमीपगते

२ अङ्गीकृते

३ अङ्गीकर्त्तरि च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्युपेत¦ mfn. (-तः-ता-तं)
1. Contracted, promised, agreed.
2. Approached. E. अभि and उप before इण to go, क्त aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्युपेत/ अभ्य्-उपे mfn. approached , arrived at( acc. ) MBh. i , 3592 Ragh. v , 14

अभ्युपेत/ अभ्य्-उपे mfn. (with गृहम्)staying in a house VarBr2S.

अभ्युपेत/ अभ्य्-उपे mfn. furnished with (in comp. [ VarBr2S. ] or instr. )

अभ्युपेत/ अभ्य्-उपे mfn. agreed upon , assented to Das3.

अभ्युपेत/ अभ्य्-उपे mfn. promised Megh.

"https://sa.wiktionary.org/w/index.php?title=अभ्युपेत&oldid=487935" इत्यस्माद् प्रतिप्राप्तम्