अमत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमतः, पुं, (अम् रोगे + अतच्, अथवा मन् + भावे क्तः, नास्ति मतमभिप्रायो यत्र सः । अथवा मन् + कर्म्मणि क्तः, नञ्समासः ।) रोगः । मृत्युः । कालः । इत्युणादिकोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमत¦ पु॰ अम--रागादौ अतच्।

१ मृत्यौ

२ काले

३ रोगे च।

४ रेणौ उज्ज्वल॰। मन--क्त न॰ त॰।

५ सम्मतभिन्नेत्रि॰।
“यस्यामतं तस्य मतमिति श्रुतिः।

६ अज्ञाते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमत¦ m. (-तः)
1. Sickness, disease.
2. Death.
3. Time. E. अम to be sick, and अतच् Una4di aff. [Page049-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमत [amata], a.

Not felt, not perceptible by the mind, unknown.

Disliked, not agreed to, see under अम् also. -Comp. -परार्थता 'an unaccepted second sense', one of the faults of a word (शब्ददोष); अमतः प्रकृतविरुद्धः परार्थो यत्र; e. g. in राममन्मथशरेण ताडिता &c. (R.11.2) the second sense suggestive of शृङ्गाररस is opposed to the proper rasa of the passage which is either वीर or बीभत्स; K. P.7.

अमतः [amatḥ], [अम्-अतच् Uṇ.3.11.]

Sickness, disease.

Death.

Time.

Dust, particle of dust.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमत m. sickness , disease Un2.

अमत m. death L.

अमत m. time L.

अमत m. dust Comm. on Un2.

अमत/ अ-मत mfn. ( मन्) , not felt , not perceptible by the mind S3Br. xiv

अमत/ अ-मत mfn. not approved of , unacceptable.

"https://sa.wiktionary.org/w/index.php?title=अमत&oldid=487972" इत्यस्माद् प्रतिप्राप्तम्