अमनस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमनस्¦ त्रि॰ नास्ति कार्य्यक्षमं मनो यस्य।

१ कार्य्यक्षममनोहीने बालादौ
“यथा बाला अमनसः प्राणन्तः” छा॰ उ॰।

२ मनोवृत्तिहीने योगिनि च। सर्ब्बथा मनःशून्ये

३ परा-त्मनि पु॰
“अप्राणोह्यमनाः शुभ्रः” श्रुतिः। वा कप्।

४ अन्यमनस्के

५ स्नेहशून्ये

६ अनिगृहीतमनस्के च

६ योग-ग्रन्थभेदे पु॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमनस् [amanas] अमनस्क [amanaska], अमनस्क a.

Without the organ of desire, thought &c.

Devoid of intellect (as a child).

Inattentive, careless.

Having no control over the mind.

Devoid of affection. n. (-नः)

Not the organ of desire, non-perception.

Inattention.m. The Supreme Being. -Comp. -गत a. Unknown, unthought of. -नीत, -ज्ञ a. Disapproved, condemned; reprobate. -योगः Absence of concentration of mind, inattention. -हर a. displeasing, disagreeable.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमनस्/ अ-मनस् n. non-perception , want of perception S3Br. xiv

अमनस्/ अ-मनस् mfn. without perception or intellect S3Br. xiv

अमनस्/ अ-मनस् mfn. silly ChUp.

"https://sa.wiktionary.org/w/index.php?title=अमनस्&oldid=206512" इत्यस्माद् प्रतिप्राप्तम्