अमर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमरः, पुं, (मृ + कर्त्तरि अच् नञ्समासः ।) देवः । इत्यमरः ॥ (“विबभौ देवशङ्काशो वज्रपाणिरिवामरैः” । इति महाभारते । “फलं कर्म्मायत्तं किममरगणैः किञ्च विधिना” । इति शान्तिशतके ।) कुलिशवृक्षः । अस्थिसंहारवृक्षः ॥ इति मेदि- नी ॥ पारदः । इति राजनिर्घण्टः ॥ मृत्युरहि- ते त्रि । यथा, -- “अजरामरवत् प्राज्ञो विद्यामर्थञ्च चिन्तयेत्” । इति हितोपदेशः ॥ अमरसिंहः । स चादिशा- ब्दिकः नामलिङ्गानुशासननामककोषकारः विक्र- मादित्यराजसभीयनवरत्नान्तर्गतरत्नविशेषश्च । यथा, -- “इन्द्रश्चन्द्रः काशकृस्ना पिषली शाकटायनः । पाणिन्यमरजैनेन्द्रा जयन्त्यष्टादिशाब्दिकाः ॥ इति कविकल्पद्रुमः ॥ “धन्वन्तरिक्षपणकामरसिंहशङ्कु- वेतालभट्टघटकर्परकालिदासाः । ख्यातो वराहमिहिरो नृपतेः सभायां रत्नानि वै वररुचिर्नव विक्रमस्य” ॥ इति नवरत्नं ॥ स एव बौद्धमतावलम्बीति केचित् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमर पुं।

देवः

समानार्थक:अमर,निर्जरस्,देव,त्रिदश,विबुध,सुर,सुपर्वन्,सुमनस्,त्रिदिवेश,दिवौकस्,आदितेय,दिविषद्,लेख,अदितिनन्दन,आदित्य,ऋभव,अस्वप्न,अमर्त्य,अमृतान्धस्,बर्हिर्मुख,क्रतुभुज्,गीर्वाण,दानवारि,वृन्दारक,दैवत,देवता,दिव्योपपादुक,विवस्वत्,अनिमिष

1।1।7।1।1

अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः। सुपर्वाणः सुमनसस्त्रिदिवेशा दिवौकसः॥

सम्बन्धि1 : स्वर्गः

सम्बन्धि2 : देवरथः,देवर्षिः,देवसभा,अमृतम्,देवगङ्गा,देववृक्षः,अप्सरस्,घृताचीनामाप्सरा,मेनकानामाप्सरा,रम्भानामाप्सरा,उर्वशीनामाप्सरा,तिलोत्तमानामाप्सरा,सुकेशीनामाप्सरा,मञ्जुघोषानामाप्सरा,हाहानामदेवगायकः,हूहूनामदेवगायकः,देवगायकः

 : ब्रह्मा, विष्णुः, कामदेवः, शिवः, गणेशः, कार्तिकेयः, इन्द्रः, अश्विनीकुमारौ, अग्निः, यमः, वरुणः, वायुः, कुबेरः, पूर्वदिशायाः_स्वामी, आग्नेयदिशायाः_स्वामी, दक्षिणदिशायाः_स्वामी, नैरृत्यदिशायाः_स्वामी, पश्चिमदिशायाः_स्वामी, वायव्यदिशायाः_स्वामी, उत्तरदिशायाः_स्वामी, ईशानदिशायाः_स्वामी, इष्टार्थोद्यमः, वायुदेवः, मनोनिग्रहः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमर¦ पु॰ मृ--पचाद्यच् न॰ त॰। बहुकालस्थायितयामृत्युहीने देवे,
“तत्रामरालयमरालमरालकेशी” नै॰
“मुषाण रत्नानि हरामराङ्गनाः” माघः। त्रीण्युत्तराणिक्रमशः प्लवङ्गमनरामराः” मनुः अष्टशाब्दिकमध्ये

२ अमरसिंहनामके शाब्दिके,
“पाणिन्यमरजैनेन्द्राः जय-न्त्यष्टादिशाब्दिकाः” इति कविक॰। स च काण्डत्रययुक्त-लिङ्गानुशासनकोषकर्त्ता विक्रमादित्यसभासदनवरत्न-मध्येऽन्यमतमः
“धन्वन्तरिः क्षपणकोऽमरसिंहशङ्कुवेताल-भट्टघटकर्परकालिदासाः। ख्यातोवराहमिहिरोनृपतेःसभायां रत्नानि वै वररुचिर्नव विक्रमस्य” शङ्कुः सुवाग्वररुचिर्मणिरंशुदत्तो जिष्णुस्त्रिलोचनहरी घटकर्पराख्यः। अन्येऽपि सन्ति कवयोऽमरसिंहपूर्व्वा यस्येह विक्रम-नृपस्य सभासदोऽमी” इति च ज्योतिर्विदा॰।

३ स्नुही-वृक्षे, स हि छिन्नोऽपि पुनःपुनः प्ररोहति, सहसा[Page0319-b+ 38] न म्रियते।

४ पारदे तस्य वह्न्यादी बहुतापन-ऽपि न ध्वंसः। अपादाने वा अप्। तत्रैव तस्य सेवनेहि मृत्यु राहित्यम् रसेश्वरदर्शनशब्दे वक्ष्यते।

५ अस्थि-समुच्चये च स हि बहुकालं भूमौ स्थितोपि न जीर्य्यति। स॰ ब॰

६ मरणशून्येत्रि॰।
“अजरामरवत् प्राज्ञो विद्या-मर्थांश्च चिन्तयेत्” हितो॰
“उत्पादयति सावित्र्या सानित्या साऽजराऽमरा” मनुः ज्योतिषोक्ते

७ विवाहयोटकार्थेनक्षत्रगणभेदे
“हस्तास्वातिश्रुतिमृगशिरः पुष्यमैत्राश्वि-भानि पौष्णादित्ये जगुरिह बुधा देवसंज्ञानि भानि” कृत्यचिन्ता॰ अधिकं गणशन्दे दृश्यम्। मरुत्वतीगर्भजाते

८ मरुद्गणभेदे पु॰।
“मारुत्वती च मरुतो देवानजनयत्सुतान् अग्निचक्षुर्हविर्ज्योतिः सावित्रं मितमेवं च। अमरं शरवृष्टिञ्च सक्षयञ्च महाभुजम्” इत्यादि हरिवं॰

९ गुडूच्याम्

१० दूर्व्वायां

११ वारुणीवृक्षे

१२ महा-निलीवृक्षे

१३ घृतकुमार्य्याम्

१४ स्नुहीवृक्षे च स्त्री। एतासां छेदनेऽपि पुनः प्ररूढत्वात् यथायथं दूर्मरत्वाच्चतथात्वम्। न म्रियतेऽनया करणे अप्।

१५ जरायौस्त्री। तच्चर्म्मणा वेष्टनेनैव जठरानलदाहनिवारणात् मरण-निवारकत्वात् तथात्वम्।

१६ नाभिनालायाम् राजनि॰

१७ स्थूणायां गृहष्वं सनिवारककत्वात्तथा। अमराः सन्त्य-स्याम् अर्श आ॰ अच्।

१८ इन्द्रपुर्य्याममरावत्यां स्त्री

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमर¦ m. (-रः)
1. A deity, an immortal.
2. A plant, (Heliotropium in- dicum.) See अस्थिसंहार।
3. Also, (Euphorbia tirucalli, &c.)
4. Quick- silver. f. (-रा)
1. The residence of INDRA.
2. A. house post.
3. The womb.
4. The umbilical cord.
5. A plant, (Menispermum glabrum.) See गुडूची।
6. Bent grass, (Agrostis linearis.) mfn. (-रः-रा-रं) Immortal. E. अ neg. and मर what dies, from मृ and अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमर [amara], a. [मृ-पचाद्यच् न. त.] Undying, immortal, imperishable; अजरामरवत् प्राज्ञो विद्यामर्थं च चिन्तयेत् H. Pr.3, Ms.2.148. अजरो$मरो$मृतः Bṛi. Up.4.4.25.

रः A god, deity.

N. of a Marut.

N. of a plant Euphorbia Tirucalli (स्नुहीवृक्ष; Mar. शेर). Tiaridium Indicum (हस्तिशुण्ड ?; Mar. भुरुंडी).

Quick-silver.

Gold.

A species of pine.

The number 33. (that being the number of Gods.)

N. of Amarasiṁha, see below; of a mountain.

Mystical signification of the syllable उ.

A heap of bones.

रा The residence of Indra (cf. अमरावती).

The naval string; umbilical cord.

The womb.

A house-post (स्थूणा).

N. of several plants; इन्द्रवारुणी, वटी, महानीली, घृतकुमारी, स्नुही, गुडूची, दूर्वा. -री The same as अमरा. -Comp. -अङ्गना, -स्त्री a celestial nymph, heavenly damsel; मुषाण रत्नानि हरामराङ्गनाः Śi.1. 51. -अद्रिः 'mountain of the gods'; हृतामराद्रिस्थानेन ज्ञापितो भौमचेष्टितम् Bhāg.1.59.2. N. of the mountain Sumeru.-अधिपः, -इन्द्रः, -ईशः, -ईश्वरः, -पतिः, -भर्ता, -राजः &c. 'The lord of the gods', epithets of Indra; प्रेमदत्तवदना- निलः पिवन्नत्यजीवदमरालकेश्वरौ R.19.15. शान्तं पापं न वः किंचित् कुतश्चिदमराधिप Rām.2.74.22. sometimes of Śiva and Viṣṇu also, -आचार्यः, -गुरुः, -इज्यः, 'preceptor of the gods', epithets of Bṛihaspati. -आपगा, -तटिनी, -सरित् f. the heavenly river, an epithet of the Ganges; ˚तटिनीरोधसि वसन् Bh.3.123. -आलयः the abode of the gods, heaven, तत्रामरालयमरालमरालकेशि N. -उत्तम a. the best of the gods. -उपम a. God-like. -कण्टकम् N. of the part of the Vindhya range which is near the source of the river Narmadā. -कोटः 'the fortress of the immortals', N. of the capital of a (modern) Rajaput state. -कोशः, -षः N. of the most popular Sanskṛit lexicon called after the author अमरसिंह. ˚कौमुदी Title of a commentary on अमरकोश.

गुरुः Bṛihaspati.

The planet Jupiter. -चन्द्रः Name of the author of Bālabhārata. -(रं)जयः Conquering the gods. Bhaviṣya P. -जः N. of a tree, a kind of खदिर.

तरुः, दारु a celestial tree, a tree in the paradise of Indra; अमरतरुकुसुमसौरभसेवनसंपूर्णसकलकामस्य Bv.1.28.

देवदारु

the wish-yielding tree. -दत्तः Name of a lexicographer, of a prince. Ks. -द्विजः a Brāhmaṇa who lives by attending a temple or idol; or one who superintends a temple.

पुरम् the residence of the gods, celestial paradise.

N. of various other towns.

पुष्पः, ष्पकः N. of several plants (केतक, चूत).

N. of a kind of grass.

the wish-yielding tree (कल्पवृक्ष). -पुष्पिका N. of a plant (अधःपुष्पीवृक्ष); a kind of anise. -प्रख्य, -प्रभ a. like an immortal. -प्रभुः one of the 1 names of Viṣṇu.-माला N. of a lexicon. (said to be composed by the same author as that of Amarakośa.) -रत्नम a crystal.-राजः N. of Indra. -लोकः the world of the gods, heaven; ˚ता heavenly bliss; तेषु सम्यग्वर्तमानो गच्छत्यमरलोकताम् Ms.2.5. -वल्लरी N. of a plant (आकाशवल्ली). -सिंहः N. of the author of Amarakośa; he was a Jaina and is said to have been one of the 9 gems that adorned the court of king Vikramāditya. The dates of many of these 'gems' are still doubtful. -स्त्री An Apsaras or a nymph of heaven.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमर/ अ-मर mf( आMn. ii , 148 ; ईR. i , 34 , 16 )n. undying , immortal , imperishable S3Br. xiv , etc.

अमर/ अ-मर m. a god , a deity MBh. etc.

अमर/ अ-मर m. hence (in arithm. ) the number 33

अमर/ अ-मर m. N. of a मरुत्Hariv.

अमर/ अ-मर m. the plant Euphorbia Tirucalli Sus3r.

अमर/ अ-मर m. the plant Tiaridium Indicum L.

अमर/ अ-मर m. a species of pine L.

अमर/ अ-मर m. quicksilver L.

अमर/ अ-मर m. N. of अमरसिंह

अमर/ अ-मर m. of a mountain(See. -पर्वत)

अमर/ अ-मर m. mystical signification of the letter उ

अमर/ अ-मर m. the umbilical cord L.

अमर/ अ-मर m. after-birth L.

अमर/ अ-मर m. a house-post L.

अमर/ अ-मर m. N. of several plants , panicum Dactylon , Cocculus Cordifolius , etc. L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a mountain kingdom. M. ११४. ५६.
(II)--a मरुत् गण। M. १७१. ५२.
"https://sa.wiktionary.org/w/index.php?title=अमर&oldid=487986" इत्यस्माद् प्रतिप्राप्तम्