अमरा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमरा, स्त्री, (न म्रियते मृ + कर्त्तरि अच्, नञ्- समासः ।) दूर्व्वा । गुडूची । इन्द्रपुरी । स्थूणा । जरायुः । इति मेदिनी ॥ इन्द्रवारुणीवृक्षः ॥ वटी- वृक्षः । महानीलीवृक्षः । गृहकन्या । घृतकुमारी इति ख्याता । इति राजनिर्घण्टः ॥ नाभिनाला । इति त्रिकाण्डशेषः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमरा/ अ-मरा f. the residence of इन्द्रL.

"https://sa.wiktionary.org/w/index.php?title=अमरा&oldid=488007" इत्यस्माद् प्रतिप्राप्तम्