अमरु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमरु¦ पु॰ अमरुशतकग्रन्थकारके कविभेदे
“कविरमरःकविरमरुः कविश्चैरोमयूरक” इत्युद्भटः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमरुः [amaruḥ] अमरुकः [amarukḥ], अमरुकः N. of a king and poet who composed 1 verses which are usually known by the name अमरुशतक; प्रज्ञानवानमरुकस्य कवेः प्रसारश्लोकाञ्छतं विवृणुते$र्जुनवर्मदेवः Amaru.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमरु m. N. of a king , the author of the अमरु-शतक, See.

"https://sa.wiktionary.org/w/index.php?title=अमरु&oldid=488016" इत्यस्माद् प्रतिप्राप्तम्