अमर्याद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमर्याद [amaryāda], a. [न. ब.]

Exceeding due limits or bounds, transgressing every bound, disrespectful, improper; मर्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति सर्वदा Pt.1.142; तादृशं त्वममर्यादं कर्म कर्तुं चिकीर्षसि Rām.

Boundless, infinite. -दा Transgression of due limits or bounds, impropriety of conduct, forwardness, disrespect, violation of due respect.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमर्याद/ अ-मर्याद mfn. having no limits , transgressing every bound R.

"https://sa.wiktionary.org/w/index.php?title=अमर्याद&oldid=488021" इत्यस्माद् प्रतिप्राप्तम्