अमर्ष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमर्षः, पुं, (मृष + भावे घञ्, नञ्समासः । नास्ति मर्षः क्रोधो यस्य, त्रि, क्रोधशून्यः ।) क्रोधः । इत्यमरः ॥ (“कश्चित्पितृबधामर्षात् पुनर्नोत्सादयिष्यति” । इति रामायणे । अक्षमा । असहिष्णुता । इष्ट- घाते असहिष्णुत्वं । “यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः । हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः” ॥ इति भगवद्गीता ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमर्ष पुं।

कोपः

समानार्थक:कोप,क्रोध,अमर्ष,रोष,प्रतिघ,रुट्,क्रुध्,मन्यु,उत्सव,आस्तु,नामन्

1।7।26।1।3

कोपक्रोधामर्षरोषप्रतिघा रुट्क्रुधौ स्त्रियौ। शुचौ तु चरिते शीलमुन्मादश्चित्तविभ्रमः॥

वैशिष्ट्य : कोपनस्त्री#क्रोधशीलः

पदार्थ-विभागः : , गुणः, मानसिकभावः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमर्ष¦ m. (-र्षः)
1. Anger, passion.
2. Impatience, impetuosity. E. अ neg. मृष to bear with, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमर्ष [amarṣa], a. Not enduring or bearing.

र्षः Nonendurance, tolerance, impatience; अमर्षप्रभवो रोषः सफलो मे भविष्यति Rām.5.62.33. अमर्षशून्येन जनस्य जन्तुना न जातहार्देन न विद्विषादरः Ki.1.33; jealousy, jealous anger; किं नु भवतस्तातप्रतापोत्कर्षे$प्यमर्षः U.5. In Rhet. अमर्ष is one of the 33 minor feelings or व्यभिचारिभाव. See S. D.; R. G. thus defines it: परकृतावज्ञादिनानापराध- जन्यो मौनवाक्पारुष्यादिकारणभूतश्चित्तवृत्तिविशेषो$मर्षः.

Anger, passion, wrath; पुत्रवधामर्षोद्दीपितेन गाण्डीविना Ve.2; हर्षामर्ष- भयोद्वेगैः Bg.12.15. सामर्ष angry, indignant; सामर्षम् angrily.

Impetuosity, violence.

Determination of purpose. -र्षा Intolerance; यत्र सङ्गीतसन्नादैर्नदद्गुहममर्षया Bhāg.8.2.6. -Comp. -ज a. arising from anger or impatience. -हासः an angry laugh, sarcastic sneer.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमर्ष/ अ-मर्ष m. ( मृष्) , non-endurance Pa1n2. 3-3 , 145

अमर्ष/ अ-मर्ष m. impatience , indignation , anger , passion MBh. R. etc.

अमर्ष/ अ-मर्ष m. N. of a prince VP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the son of Susandhi and father of सहस्वान्. Vi. IV. 4. १११.

"https://sa.wiktionary.org/w/index.php?title=अमर्ष&oldid=488022" इत्यस्माद् प्रतिप्राप्तम्