अमल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमलम्, क्ली, (नास्ति मलं यस्य तत् ।) अभ्रधातुः । निर्म्मले त्रि । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमल नपुं।

अभ्रकम्

समानार्थक:अभ्रक,गिरिज,अमल

2।9।100।1।4

गवलं माहिषं शृङ्गमभ्रकं गिरिजामले। स्रोतोञ्जनं तु सौवीरं कापोताञ्जनयामुने॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, मूलकम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमल¦ न॰ अम + कलच्।

१ सातलावृक्षे

२ अभ्रके च नास्तुमलं यस्य।

३ निर्मले, दोषरहिते त्रि॰
“रसकलामल-पल्लवलीलया” माघः
“संक्षिप्ताक्षरकोमलामलपदैर्लालित्य-लीलावतीम्”
“अमलकमलराशेस्त्र्यंशपञ्चांशषष्ठैः” लीला॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमल¦ n. (-लं) Talc. f. (-ला)
1. The goddess LAKSHMI.
2. Emblic myroba- lan, (Phyllanthus emblica.)
3. The umbilical cord. mfn. (-लः-ला-लं)
1. Clean, pure.
2. White. E. अ neg. and मल dirt.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमल [amala], a. [न. ब.]

Free from dirt or impurities, pure, undefiled, stainless, spotless; कपालमेवामलशेखरश्रीः । (बभूव) Ku.7.32,33; लोकानमलान् प्रतिपद्यते Bg.14.14. अमलाः सुहृदः Pt.2.171 pure, sincere.

White, bright, shining; कर्णावसक्तामलदन्तपत्रम् Ku.7.23; R.6.8.

ला N. of the goddess Lakṣmī.

The navel cord.

N. of a tree (Mar. आंवळा) Emblica Officinalis Gaertn; also of a plant (सातलावृक्ष) also n. in this sense. यथा वै द्वे वामलके Ch. Up.7.3.1.

लम् Purity.

Talc.

The Supreme Spirit. -Comp. -आत्मन् a. Of pure or undefiled mind. -गर्भः N. of a Bodhisattva. -पतत्रिन्m. (त्री) the wild goose; माधुर्यादमलपतत्रिणां कुलानि Śi.8. 12. -रत्नम्, -मणिः a crystal.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमल/ अ-मल mf( आ)n. spotless , stainless , clean , pure , shining

अमल/ अ-मल m. crystal(See. अमर-रत्न) BhP.

अमल/ अ-मल m. N. of a poet

अमल/ अ-मल m. of नारायणL.

अमल/ अ-मल n. talc L.

"https://sa.wiktionary.org/w/index.php?title=अमल&oldid=488025" इत्यस्माद् प्रतिप्राप्तम्