अमवत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमवत् [amavat], a. Ved.

Violent, strong, stormy (winds); powerful (sound also).

Persevering, constant.

Capable, fit, proper.

Attended by ministers.

Attended by diseases.

Possessed of self. ind. Voilently, impetuously; य आश्वश्वा अमवद् वहन्त Rv.5.58.1.

अमवत् [amavat], See under अम

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमवत्/ अम--वत् mfn. ( अम-)impetuous , violent , strong RV.

अमवत्/ अम--वत् ind. ( वत्)impetuously RV. v , 58 , 1.

अमवत्/ अम-वत् See. 1. अम.

"https://sa.wiktionary.org/w/index.php?title=अमवत्&oldid=206664" इत्यस्माद् प्रतिप्राप्तम्