अमान्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमान्यः, त्रि, (मन् + कर्म्मणि ण्यत्, नञ्समासः ।) अमाननीयः । अनादृत्यः । मान्यशब्दस्य नञा समासः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमान्य¦ mfn. (-न्यः-न्या-न्यं) To be disresepected. E. अ neg. मान्य to be respected. Also अमाननीय and अमानितव्य।

"https://sa.wiktionary.org/w/index.php?title=अमान्य&oldid=488049" इत्यस्माद् प्रतिप्राप्तम्