अमावसी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमावसी, स्त्री, (अमा साहित्येन वसतश्चन्द्रार्कौ यस्यां, अमा + वस + अधिकरणे गौरादित्वात् ङीष् ।) अमावास्या । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमा (वा)वसी¦ स्त्री अमा सह वसतश्चन्द्रार्कौ यस्याम् अप्वञ् वा नि॰ गौरा॰ ङीष्। अमावास्यायाम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमावसी¦ f. (-सी) Day of new moon. E. अमा with, and वस to abide, अच् affix; being with, or in the same quarter as the sun; also अमावासी।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमावसी/ अमा--वसी f. = वास्याSee. L.

अमावसी/ अमा-वसी etc. See. 1. अमा.

"https://sa.wiktionary.org/w/index.php?title=अमावसी&oldid=488058" इत्यस्माद् प्रतिप्राप्तम्