अमावास्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमावास्य¦ mfn. (-स्यः-स्या-स्यं) Produced in the day of new moon. E. अमावास्या and अ aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमावास्य [amāvāsya] स्यक [syaka], स्यक a. [अमावस्या, वुन्-अच् अमावास्याया वा P.IV.3.3-31; अमावास्यायां जातः] Born or produced on the night of new moon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमावास्य/ अमा--वास्य n. ([ NBD. ])neighbourhood AV. iv , 36 , 3 ([perhaps for -वाश्त्य, " lowing (of cows) at home " , as the word is used together with आ-गरand प्रति-क्रोश])

अमावास्य/ अमा--वास्य mfn. born in an अमा-वास्याnight Pa1n2. 4-3 , 30 (See. आमावास्य)

अमावास्य/ अमा--वास्य mfn. N. of a Vedic teacher VBr.

"https://sa.wiktionary.org/w/index.php?title=अमावास्य&oldid=488060" इत्यस्माद् प्रतिप्राप्तम्