अमित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमित¦ त्रि॰ न मितः।

१ अपरिच्छिन्ने इयत्ताशून्ये
“अमितस्यहि दातारं भर्त्तारं का न पूजयेत्” ? रामा॰।

२ अज्ञाते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमित¦ mfn. (-तः-ता-तं)
1. Unmeasure, boundless, infinite.
2. Neglected, unpolished, unclean. E. अ neg. मित measured.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमित [amita], a.

Unmeasured, boundless, unlimited, infinite, great, immense; मितं ददाति हि पिता मितं भ्राता मितं सुतः । अमितस्य हि दातारं भर्तारं का न पूजयेत् Rām.2.37.3.

Neglected, disregarded.

Unknown.

Unpolished. -Comp. -अक्षर a. not having a fixed number of syllables; prosaic. -अशनः Powerful devourer, epithet of परमेश्वर; of Viṣṇu. -आभ a. Of great lustre, of unbounded splendour. (-भः) a class of divinities mentioned in V. P. -आयुः N. of a Dhyānibuddha.-ओजस् a. of unbounded energy, all-powerful, Almighty; स तैः पृष्टस्तथा सम्यगमितौजा महात्मभिः Ms.1.4.-क्रतु a. of unbounded wisdom or energy. -गतिः N. of a Vidyādhara, Ks. N. of a Jaina author.-तेजस्, -द्युति a. of unbounded lustre or glory. -ध्वजः N. of a son of Dharmadhvaja; V. P. -रुचिः N. of a deity (Buddhistic).

विक्रमः of unbounded valour; अनन्तवीर्यामितविक्रमस्त्वम् Bg.11.4.

a name of Viṣṇu.-वीर्य a. of immense strength.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमित or आन्तmfn. perf. Pass. p. अम्Pa1n2. 7-2 , 28.

अमित See. अम्.

अमित/ अ-मित mfn. (3 मा) , unmeasured , boundless , infinite RV. etc.

अमित/ अ-मित mfn. without a certain measure S3Br. Sus3r. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Jaya. भा. IX. १५. 2.
(II)--a सुधर्माण god. Br. IV. 1. ६०. [page१-084+ २७]
(III)--a मन्त्रकृत् of the अङ्गिरस branch. वा. ५९. ९८.
"https://sa.wiktionary.org/w/index.php?title=अमित&oldid=488062" इत्यस्माद् प्रतिप्राप्तम्