अमितौजस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमितौजस्¦ त्रि॰ अमितमोजो यस्य। अपरिच्छिन्न सामर्थ्येप्रचुरबले।
“कविरमितौजा अजायत” ऋ॰

१ ,

११ ,

४ ।
“स तैः पृष्टस्तया सम्यगमितौजा महात्मभिः” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमितौजस्¦ mfn. (-जाः-जाः-जः) Mighty, all-powerful, almighty. E. अमित boundless, ओजस् strength.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमितौजस्/ अमितौ mfn. of unbounded energy , almighty RV. i , 11 , 4 Mn. i , 4. 16 and 36 N. of ब्रह्मन्'s पर्यन्कKaushUp.

अमितौजस्/ अमितौ mfn. N. of a man , ( g. बाह्व्-आदिSee. )

"https://sa.wiktionary.org/w/index.php?title=अमितौजस्&oldid=206757" इत्यस्माद् प्रतिप्राप्तम्