अमित्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमित्रः, पुं, (अमरोगे इत्रच् ।) शत्रुः । इत्यमरः ॥ (रिपुः । विपक्षः । शत्रुपक्षीयः । प्रतिकूलः । “मातृरूपे ममामित्रे नृशंसे राज्यकामुके । अमित्रो मित्ररूपेण भ्रातुस्त्वमसि लक्ष्मण” ॥ इति रामायणे ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमित्र नपुं।

शत्रुः

समानार्थक:रिपु,वैरिन्,सपत्न,अरि,द्विषत्,द्वेषण,दुर्हृद्,द्विष्,विपक्ष,अहित,अमित्र,दस्यु,शात्रव,शत्रु,अभिघातिन्,पर,अराति,प्रत्यर्थिन्,परिपन्थिन्,भ्रातृव्य,वृत्र

2।8।11।1।4

द्विड्विपक्षाहितामित्रदस्युशात्रवशत्रवः। अभिघातिपरारातिप्रत्यर्थिपरिपन्थिनः॥

वैशिष्ट्यवत् : वैरम्

 : क्षुद्रशत्रुः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमित्र¦ अम॰ रोगे इत्र। रिपौ।
“स्याताममित्रौ मित्रे चसहजप्राकृतावपि” तस्य मित्राण्यमित्रामित्रास्ते” इति चमाघः
“अमित्रजिन्मित्रजिदोजसा स यदिति” नैष॰
“अमित्रादपि सद्वृत्तममेध्यादपि काञ्चनम्” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमित्र¦ m. (-त्रः) An enemy, an adversary. mfn. (-त्रः-त्रा-त्रं) Unfriendly, hostile. E. अम् to go, and इत्र Una4di affix, or अ neg. and मित्र a friend.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमित्रः [amitrḥ], [न मित्रम्; by Uṇ.4.173 fr. अम् to go against; अमेर्द्विषति चित्; अमित्रः शत्रुः] Not a friend, an enemy, adversary, a foe, rival, opponent; स्याताममित्रौ मित्रे च सहजप्राकृतावपि Śi.2.36; तस्य मित्राण्यमित्रास्ते 11; Dk. 19,171; M.1; प्रकृत्यमित्रा हि सतामसाधवः Ki.14.21; Ms.7. 83;12.79;2.239. -त्रा An enemy; ˚युध् Ved. subduing one's enemies. -Comp. -खाद् a. Devouring one's enemies, epithet of Indra. -घात, -घातिन्, -घ्न, -हन् Killing enemies. -जित् a. Conquering one's enemies; अमित्रजिन्मित्रजिदोजसा यत् N.1.13; N. of a son of Suvarṇa. -दम्भन a. Ved. hurting one's enemies. बृहस्पते भीमममित्रदम्भनम् Rv.2.23.3. -स (सा) ह a. enduring or overpowering one's enemies, epithet of Indra; शास इत्था महाँ अस्यमित्रसाहो अस्तृतः Av.1.2.4. -सेना a hostile army; अमित्रसेनामभिजञ्जभानो Av.5.2.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमित्र mf( आ) (fr. अम्[ Un2. iv , 1 73 ] or perhaps अ-मित्र, not a friend [ Pa1n2. 6-2 , 116 , " not having a friend "] , but See. अभ्यमित्रीण, etc. ) an enemy , adversary , foe RV. etc.

अमित्र mfn. not having a friend.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a Marut of the second गण। Br. III. 5. ९३.

"https://sa.wiktionary.org/w/index.php?title=अमित्र&oldid=488071" इत्यस्माद् प्रतिप्राप्तम्