अमित्रघात

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमित्रघात/ अमित्र--घात mfn. (Ved.) killing enemies Pa1n2. 6-2 , 88 Sch.

अमित्रघात/ अमित्र--घात m. (= ?)N. of बिन्दुसार(the son of चन्द्रगुप्त).

"https://sa.wiktionary.org/w/index.php?title=अमित्रघात&oldid=488074" इत्यस्माद् प्रतिप्राप्तम्