अमित्रता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमित्रता [amitratā] त्वम् [tvam], त्वम् Enmity; Pt.2.98; तदास्य मित्राण्यपि यान्त्यमित्रताम् Mk.1.53.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमित्रता/ अमित्र--ता f. enmity Mr2icch. Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=अमित्रता&oldid=488075" इत्यस्माद् प्रतिप्राप्तम्