अमीव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमीवम्, क्ली, (अम + वन्, ईडागमः ।) पापं । दुःखं । यथा, -- “तं त्वाहं भवभीतानां प्रपन्नानां भयापहं । आपृच्छे शापनिर्म्मुक्तः पादस्पर्शादमीवहन्” ॥ इति श्रीभागवतं ॥ (“न हि त्वमीदृशं कृत्वा तस्यामीवं दशानन । जीवितुं शक्यसि चिरं विषं पीत्वेव दुर्म्मतिः” ॥ इति रामायणे ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमीव¦ त्रि॰ अम--वन् नि॰ ईडागमः।

१ रोगे
“सनेम्यस्मद्युयवन्नमीवाः य॰”

९ ,

१६ । अमीवाः व्याधीन् सुपांसुःवे॰ दी॰।
“अपामीवं बाधते वेति” ऋ॰

१ ,

३५ ,


“अमीवां रोगादिबाधाम्” भा॰
“प्रजावन्तोऽनमीवा अना-गमः” ऋ॰

१० ,

२७ ,


“अनमीवा रोगरहिताः” भा॰।
“अमोवहा वास्तोष्पते” ! ऋ॰

७ ,

५५ ,


“अमीवं रोगंहन्ति अमीवानां रोगाणां नाशयिता” भा॰।

२ पापे,

३ दुःखे, च न॰। उज्ज्वलदत्तस्तु मीञ् हिंसायां[Page0322-b+ 38] वन् मीवः उदरक्रमिरित्येवनिपातः न तु अमीवः इत्याह।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमीव¦ n. (-वं)
1. Sin.
2. Pain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमीव n. ( अम्) , pain , grief R. BhP.

"https://sa.wiktionary.org/w/index.php?title=अमीव&oldid=488088" इत्यस्माद् प्रतिप्राप्तम्