अमुक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमुकम्, त्रि, बुद्धिस्थत्वोपलक्षिततत्तत्धर्म्मावच्छिन्नं । स्वस्ववृत्तिविशेषधर्म्मपुरस्कारेण तत्तद्वस्तुवाचकं । फलना इति भाषा । अदस्शब्दस्य अकि कृते सोरोत्त्वाभावे अकोऽकारस्य उत्त्वे अमुक इति भवति अमुक इत्यागमिकं । इति क्रमदीश्वरः ॥ यथा, -- “अमुकामुकगोत्रैतत् तुभ्यमन्नं स्वधा नमः” । इति श्राद्धतत्त्वं ॥ (अभिवादये इति शब्दोच्चारणा- नन्तरं अमुकनामाहमस्मीति स्वं नाम परिकी- र्त्तयेत् । इति कुल्लूकभदृः । “संनिवेशं प्रमाणञ्च स्वहस्तेन लिखेत् स्वयम् । मतं मेऽमुकपुत्त्रस्य अमुकस्य महीपतेः” ॥ इति नारदः ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमुक¦ त्रि॰ अदस् + टेरकच् उत्त्वमत्वे। अदःशब्दार्थे
“अत्राहममुकः साक्षी”
“समाप्तेऽर्थे ऋणी नाम स्वहस्तेननिवेशयेत् मतं मेऽमुकपुत्रस्थ यदत्रोपरि लेखितम्” च या॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमुक¦ mfn. (-कः-का-कं) A certain person or thing, any thing or person referred to without a name. E. अमु for अदस् this, and कन् added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमुक [amuka], pron. a. [अदस्-टेरकच् उत्वमत्त्वे Tv.] A certain person or thing, so and so (to be used when a person or thing is referred to without a name); मतं मे$मुकपुत्रस्य यदत्रोपरिलेखितम् Y.2.86-87; उभयाभ्यर्थितेनैतन्मया ह्यमुकसूनुना । लिखितं ह्यमुकेनेति लेखको$न्ते ततो लिखेत् 88.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमुक mf( आ)n. such and such a person or thing , a thing or person referred to without name Ya1jn5.

"https://sa.wiktionary.org/w/index.php?title=अमुक&oldid=488089" इत्यस्माद् प्रतिप्राप्तम्