अमूढ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमूढ/ अ-मूढ mfn. not infatuated , not perplexed

अमूढ/ अ-मूढ n. pl. ( आनि) ,(in सांख्यphil. ) " not gross " , N. of the five subtle elements( तन् मत्रSee. )

"https://sa.wiktionary.org/w/index.php?title=अमूढ&oldid=206838" इत्यस्माद् प्रतिप्राप्तम्