अमूर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमूर¦ स्त्री अमूः मूच्छाभावः कुञ्जा॰ अस्त्यर्थेर॰। मूढभिन्ने मोहशून्ये
“संजानत स्वैर्दक्षैरमूराः” ऋ॰

१६

८ ‘

४ ,
“यास्कस्तु मूढा वयं स्मोऽमूढस्त्वमसि इति” मूढ-शब्दस्य रूपमाह तत्र पृ॰ साधुत्वम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमूर [amūra], a. Ved. Not perplexed or bewildered, not ignorant, infallible. अर्धमर्धेन पयसा पृणक्ष्यर्धेन शुष्म वर्धसे अमूर Av.5.1.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमूर/ अ-मूर mf( आ)n. not ignorant , wise , intelligent , sharp-sighted RV.

अमूर/ अ-मूर mf( आ)n. ( v.l. अ-मुर) AV. v , 1 , 9 and 11 , 5.

"https://sa.wiktionary.org/w/index.php?title=अमूर&oldid=488098" इत्यस्माद् प्रतिप्राप्तम्