अमूर्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमूर्त [amūrta], a. Formless, shapeless, incorporeal, unembodied (opp. मूर्त where Muktā. says मूर्तत्वम् = अवच्छिन्नपरिमाण- वत्त्वम्) द्वै वाव ब्रह्मणो रूपे मूर्त चामूर्त च Bṛi. Up.2.3.1.-र्तः N. of Śiva. -Comp. -गुणः (in Vaiś. Phil.) a quality considered to be अमूर्त or incorporeal such as धर्म, अधर्म &c.; धर्माधर्मौ भावना च शब्दो बुद्धपादयो$पि च । एते मूर्तगुणाः सर्वे Bhāṣa P. -रजस् A son of Kuśa (by Vaidarbhī); Mb.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमूर्त/ अ-मूर्त mfn. formless , shapeless , unembodied S3Br. xiv Up. etc.

अमूर्त/ अ-मूर्त mfn. not forming one body , consisting of different parts Su1ryas.

अमूर्त/ अ-मूर्त m. N. of शिव.

"https://sa.wiktionary.org/w/index.php?title=अमूर्त&oldid=488099" इत्यस्माद् प्रतिप्राप्तम्