अमूल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमूल¦ त्रि॰ नास्ति मूलं यस्य।

१ आदिकारणशून्ये
“मूलंमूलाभावादमूलम्” सा॰ सू॰।
“त्रयोविंशतत्त्वानां मूल-मुपादानं प्रधानं अमूलं मूलशून्यं अनवस्थापत्त्या तत्रमूलान्तरासम्भवात्” प्र॰ भ॰।
“इयं वा इदं जीवनं
“मूलि चैवामूलञ्च तदुभयं देवानां यन्मनुष्याः उपजीवन्तिपशवोऽमूलाः ओषघयोमूलिन्यः” शत॰ ब्रा॰। मूलिच अमूलञ्चान्नाद्य प्रतिष्ठितम्” शत॰ ब्रा॰।

२ मूल-वृक्षादिशिफा तच्छून्ये त्रि॰ मूलान्नञ”। पा॰ अजादिटाप्। सा च

३ अग्निशिस्वावृक्षे। कप्। अमूलको-ऽत्युक्तार्थे मूलग्रन्थेषु--अदृष्टे च
“एतद्वचनममूलकम्” भूरिलोकप्रसिद्धिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमूल¦ mfn. (-लः-ला-लं) Having no root. Also अमूलक। f. (-ला) A plant. See अग्निशिखा। E. अ neg. and मूल a root.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमूल [amūla] लक [laka], लक a.

Rootless (lit.); पशवो$मूला ओषधयो$ मूलिन्यः Śat. Br.; (fig.); without basis or support, baseless, groundless.

without authority; not being in the original; इहान्वयमुखेनैव सर्वं व्याख्यायते मया । नामूलं लिख्यते किंचित् Malli. Introduction of Ṭīkā on R.

without material cause, as the Pradhāna of the Sāṅkhyas; मूलं मूलाभावादमूलम्.

Not fixed in the earth, moving. -ला N. of a plant (अग्निशिखा, Mar. कळलावी).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमूल/ अ-मूल mf( आSee. Pa1n2. 4-1 , 64 Comm. )n. rootless , baseless S3Br. etc.

अमूल/ अ-मूल mf( आSee. Pa1n2. 4-1 , 64 Comm. )n. without authority , not resting on authority Comm. on Ya1jn5.

"https://sa.wiktionary.org/w/index.php?title=अमूल&oldid=488101" इत्यस्माद् प्रतिप्राप्तम्