अमृतफल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमृतफलम्, क्ली, पुं, (अमृतमिव स्वादु फलं ।) पारा- वतवृक्षः । पटोलः । इति राजनिर्घण्टः ॥ नास- पाती । इति पारस्य भाषा । यथा । अथामृतफलं यदहकसातकाविलप्रभृतिदेशेषु नासपाती इति प्रसिद्धं । “अमृतफलं लघु वृष्यं सुखादु त्रीन् हरेद्दोषान् । देशेषु मुद्गलानां बहुलं तल्लभ्यते लोकैः” ॥ इति भावप्रकाशः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमृतफल¦ न॰ अमृतमिव स्वादु फलम्। (नासपातीति)

१ यवनप्रसिद्धे रुचिफले
“अमृतफलं लघु वृष्यं सुस्वादु त्री-न्हरेद्दोषान्। देशेषु मुद्गलानां बहुलं तल्लभ्यते लैकैःभा॰ प्र॰।

६० ब॰।

२ आमलक्याम्

३ द्राक्षायाञ्च स्त्री

४ पटोले

५ पारावतवृक्षे च पु॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमृतफल/ अ-मृत--फल m. a pear tree L.

अमृतफल/ अ-मृत--फल m. the plant Trichosanthes Dioeca Roxb.

अमृतफल/ अ-मृत--फल n. a pear L.

अमृतफल/ अ-मृत--फल n. the fruit of Trichosanthes D. Roxb. ,

अमृतफल/ अ-मृत--फल n. the plant Emblica Officinalis Gaertn.

"https://sa.wiktionary.org/w/index.php?title=अमृतफल&oldid=488116" इत्यस्माद् प्रतिप्राप्तम्