अम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्, व्य, (अम् + क्विप्, स्वरादित्वादव्ययत्वमस्य ।) शीघ्रता । अल्पं । इति व्याडिः ॥

अम् अंकारः । स तु अनुस्वारः । तन्त्रमते पञ्चदश- स्वरवर्णः । (स तु पाणिन्यादिमते अयोगवाह एव “अयोगवाहा विज्ञेया आश्रयस्थानभागिनः” । इत्यक्तेः । नस्ति योगः अक्षरसमाम्नायसूत्रेषु येषां ते अयोगास्तथापि वाहयन्ति णत्वषत्वकार्य्यं नि- र्व्वाहयन्तीति वाहाः अयोगाश्च ते वाहाश्चेति अयोगवाहा अनुस्वारविसर्गजिह्वामूलीयोपाध्मा- नीया इत्यर्थः ।) विन्दुमात्रानुनासिकवर्णोऽयं अकार उच्चारणार्थः । वोपदेवेनास्य नुरिति संज्ञा कृता । स तु नकार- मकारस्थानेऽपि भवति ॥ * ॥ “नुवीपूर्ब्बेण संबद्धौ मून्यौ तु परगामिनौ । चत्वारोऽयोगवाहाख्या णत्वकर्म्मण्यचो मताः” ॥ इति दुर्गादासः ॥ * ॥ “अंकारं विन्दुसंयुक्तं पीतविद्युत्समप्रभम् । पञ्चप्राणात्मकं वर्णं ब्रह्मादिदेवतामयम् ॥ सर्व्वज्ञानमयं वर्णं विन्दुत्रयसमन्वितम्” ॥ इति कामधेनुतन्त्रम् ॥ (वङ्गीयभाषायाम् ।) तस्य लेखनप्रकारो यथा । “अकाररूपशीर्षे तु दक्षिणे विन्दुरूपिणी । ब्रक्ष्मा विष्णुश्च रुद्रश्च क्रमशस्तासु तिष्ठति ॥ या तु विन्दुमयी रेखा सैवाद्या शक्तिरीरिता” ॥ इति वर्णोद्धारतन्त्रम् ॥ * ॥ अस्य नामानि यथा । “अंकारश्चक्षुषो दन्तो घटिका समगुह्यकः । प्रद्युम्नः श्रीमुखी प्रीतिर्वीजयोनिर्वृषध्वजः ॥ परं शशी प्रमाणीशः सोमविन्दुः कलानिधिः । अक्रूरश्चेतना नादपूर्णा दुःखहरः शिवः ॥ शिवः शम्भुर्नरेशश्च सुखदुःखप्रवर्त्तकः । पूर्णिमा रेवती शुद्धः कन्याचरवियद्रविः ॥ अमृताकर्षिणी शून्यं विचित्रा व्योमरूपिणी । केदारो रात्रिनाशश्च कुब्जिका चैव वुद्वुदः” ॥ इति तन्त्रशास्त्रम् ॥

अम्, क्ली, परं ब्रह्म । इत्येकाक्षरकोषः ॥ (महेश्वरः । यदुक्तम् महाभारते १३ । १७ । १२६ । “विन्दुर्विसर्गः सुमुखः शरः सर्व्वायुधः सहः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्¦ अव्य॰ चु॰ अम--क्विप् स्वरादि॰।

१ अल्पे

२ शीघ्रतायाञ्च

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम् [am], ind.

Quickly.

A little. cf. also अं सुखं कश्मलं दुःखं पूर्णं दूरं गतं वरम् Enm.

अम् [am], 1 P. [अमति, अमितुम्, अमित Ved. pres. अमिति; अमीति]

To go; to go to or towards.

To serve, honour.

To sound.

To eat.

To be pernicious or dangerous; वराहमिन्द्र एमुषम् Rv.8.77.1.1 P. or Caus. (आमयति)

To come upon, attack, afflict with sickness or pain from disease.

To be ill or be afflicted or diseased. _With सम् Ved. 1 A.

to convince oneself of, ascertain.

to ally or connect oneself with.

To fix or settle oneself.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम् ind. quickly , a little , ( g. चा-दिSee. )

अम् the termination अम्in the comparative and other forms used as ind. e.g. प्रतरम्, etc. , ( g. स्वर्-आदिSee. )

अम् अमति, to go L. ; to go to or towards L. ; to serve or honour L. ; to sound L. ; ( Imper. A1. 2. sg. अमीष्व; aor. आमीत्; See. अभ्य्-अम्)to fix , render firm TS. ; ( perf. p. acc. sg. एमुषम्for एमिवांसम्)to be pernicious or dangerous RV. viii , 77 , 10 : Caus. आमयति( impf. आमयत्; aor. Subj. आममत्)to be afflicted or sick RV. AV. VS. (See. अन्-आमयत्).

अम् n. the root of a fragrant grass (used for tatties or screens , etc. , commonly called Kaskas , Andropogon Muricatus).

"https://sa.wiktionary.org/w/index.php?title=अम्&oldid=207048" इत्यस्माद् प्रतिप्राप्तम्