अम्नस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्नस् [amnas], ind. Ved. (स् being changed to र् by P. VIII.2.7)

Unawares, quickly. अम्नो जातान् मारयन्ति Av.8.6.19.

At present.

A little.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्नस् mfn. unawares AV. viii , 6 , 19 Ka1t2h. APra1t. ([according to Pa1n2. 8-2 , 70 the word is liable to become अम्नर्in संधि]).

"https://sa.wiktionary.org/w/index.php?title=अम्नस्&oldid=207049" इत्यस्माद् प्रतिप्राप्तम्