सामग्री पर जाएँ

अम्बः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्बः [ambḥ], 1 A father.

Sound; the Veda.

One who sounds. -म्बा see below.

म्बम् The eye.

Water.-म्ब ind. A particle of affirmation; 'well, well now'.

"https://sa.wiktionary.org/w/index.php?title=अम्बः&oldid=207051" इत्यस्माद् प्रतिप्राप्तम्