अम्बिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्बिका, स्त्री, (अम्बा + स्वार्थे कन्, स्त्रियां टाप् ।) दुर्गा । “ईप्सितार्थक्रियोदारं तेऽभिनन्द्य गिरेर्वचः । आशीर्भिरेधयामामुः पुरःपाकाभिरम्बिकाम्ः” ॥ इति कुमारसम्भवे । माता । इति मेदिनी ॥ जैनदेवीविशेषः । इति हेमचन्द्रः ॥ कटुकीवृक्षः । इति शब्दचन्द्रिका ॥ अम्बष्ठा । इति राजनिर्घण्टः ॥ काशीराजस्य मध्यमादुहिता । विचित्रवीर्य्यस्य पत्नी । धृतराष्ट्रस्य माता । “अम्वा ज्येष्ठाऽभवत्तासामम्बिकात्वथ मध्यमा । अम्बिकाम्बालिके भार्य्ये प्रादाद्भ्रात्रे यवीयसे ॥ भीष्मो विचित्रवीर्य्याय विधिदृष्टेन कर्म्मणा” । इति महाभारते ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्बिका स्त्री।

पार्वती

समानार्थक:उमा,कात्यायनी,गौरी,काली,हैमवती,ईश्वरी,शिवा,भवानी,रुद्राणी,शर्वाणी,सर्वमङ्गला,अपर्णा,पार्वती,दुर्गा,मृडानी,चण्डिका,अम्बिका,आर्या,दाक्षायणी,गिरिजा,मेनकात्मजा,वृषाकपायी

1।1।37।2।6

शिवा भवानी रुद्राणी शर्वाणी सर्वमङ्गला। अपर्णा पार्वती दुर्गा मृडानी चण्डिकाम्बिका। आर्या दाक्षायणी चैव गिरिजा मेनकात्मजा॥

पति : शिवः

जनक : हिमवान्

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्बिका¦ स्त्री अम्बैव कन्।

१ मातरि

२ दुर्गायाम्
“आशी-र्भिरेधयामासुः पुरः। पाकाभिरम्बिकाम्” कुमा॰। काशी-राजस्य मध्यमकन्यायां विचित्रवीर्य्यस्य भार्य्यायां धृत-राष्ट्रस्य

२ मातरि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्बिका¦ f. (-का)
1. A mother.
2. A name of PA4RVATI
4.
3. The mother of D'HRITARA4SHTRA.
4. One of the female. domestic deities of the Jainas.
5. A medicinal plant. See कटुकी। E. अम्बा a mother, and कन् affix; like a mother.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्बिका [ambikā], 1 A mother, good woman, also used like अम्बा as a term of respect or endearment; अत्तिके अम्बिके शृणु मम विज्ञप्तिम् Mk.1.

N. of a plant (अम्बा 2); N. of another plant कटुकी.

N. of Pārvatī, wife of Śiva; आशीर्भिरेधयामासुः पुरः पाकाभिरम्बिकाम् Ku.6.9.

N. of the middle daughter of Kāśīrāja and the eldest wife of Vichitravīrya. Like her youngest sister she had no progeny, and Vyāsa begot on her a son named धृतराष्ट्र.

Name of a Jaina deity. -Comp. -पतिः, -भर्ता N. of Śiva. -पुत्रः, -सुतः N. of धृतराष्ट्र.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्बिका f. ( voc. अम्बिके) , mother , good woman (as a term of respect) VS. and TS. (See. Pa1n2. 6-1 , 118 ) Pa1n2. 7-3 , 107 Comm. ( voc. के)and Ka1s3. (in वेदvoc. optionally कand के)

अम्बिका f. a N. applied to the harvest (as the most productive season) Ka1t2h.

अम्बिका f. a sister of रुद्रVS. S3Br.

अम्बिका f. N. of पार्वती(the wife of शिव) Hariv. Ya1jn5. etc.

अम्बिका f. of the wife of रुद्रउग्ररेतस्BhP.

अम्बिका f. of one of the mothers in स्कन्द's retinue MBh. ix , 2630

अम्बिका f. of a daughter of the king of काशि(wife of विचित्रवीर्य, and mother of धृतराष्ट्र) MBh. etc. (See. अम्बालिका)

अम्बिका f. one of the female domestic deities of the जैनs L.

अम्बिका f. N. of a place in Bengal L.

अम्बिका f. N. of two rivers Hcat.

अम्बिका f. the plant Wrightia Antidysenterica.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AMBIKĀ I : Elder sister of Ambālikā. (See AMBĀ- LIKĀ).


_______________________________
*5th word in right half of page 30 (+offset) in original book.

AMBIKĀ II : Another name of Pārvatī. (Agni Purāṇa, Chapter 12).


_______________________________
*6th word in right half of page 30 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अम्बिका&oldid=488185" इत्यस्माद् प्रतिप्राप्तम्