अम्बुज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्बुजम्, क्ली, (अम्बुनि जायते, अम्बु + जन् + डः ।) पद्मं । इति मेदिनी ॥ “इन्दीवरेण नयनं मुख- मम्बुजेन” । इति शृङ्गारतिलके । “अम्बुजमम्बुनि जातं क्वचिदपि न जायतेऽम्बुजादम्बु” । इत्यद्भटः ।) वज्रं । इति त्रिकाण्डशेषः ॥

अम्बुजः, पुं, (अम्बुसमीपे जातः ।) हिज्जलवृक्षः । इत्यमरः ॥ (निचुलवृक्षः ॥ “अम्बुजं कमले क्लीवं हिज्जले तु पुभानयं” । इति शब्दरत्नावली “अम्बुजो निचुले पुंसि कमले तु नपुंसकं” । इति मेदिनी ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्बुज पुं।

जलवेतसः

समानार्थक:निचुल,हिज्जल,अम्बुज

2।4।61।1।5

पनसः कण्टकिफलो निचुलो हिज्जलोऽम्बुजः॥ काकोदुम्बरिका फल्गुर्मलयूर्जघनेफला।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्बुज¦ न॰ अम्बुनि जायते जन + ड।

१ पद्मे

२ सारसपक्षिणि।

३ चन्द्रे

४ कर्पूरे

५ हिजल् इति ख्याते वृक्षे च पु॰।

६ शङ्खे पु॰ न॰।

७ वज्रे च। वज्रस्य जलदप्रभवत्वात्तथा-त्वम्।
“चापं पाशाम्बुज सरसिजान्यङ्कुशं पुष्पवाणमिति” -ऽभुवनेश्वरीध्याने अम्बुजं पद्मं नतु शङ्खमिति तन्त्र-सारोक्तेः अस्य शङ्खवाचकतापीति ज्ञायते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्बुज¦ m. (-जः) A plant, (Eugenia acutangula.) See हिज्जल। n. (-जं)
1. A lotus, (Nymphæa nelumbo.)
2. The thunderbolt of INDRA. mfn. (-जः-जा-जं) Aquatic, water-born. E. अम्बु, and ज what is produced; water-born.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्बुज/ अम्बु--ज mfn. produced in water , water born , aquatic ,

अम्बुज/ अम्बु--ज m. the plant Barringtonsa Acutangula Gaertn.

अम्बुज/ अम्बु--ज m. a lotus (Nymphaea Nelumbo)

अम्बुज/ अम्बु--ज m. a muscle-shell R. vii , 7 , 10 , the thunderbolt of इन्द्र(" cloud-born ") L.

"https://sa.wiktionary.org/w/index.php?title=अम्बुज&oldid=488202" इत्यस्माद् प्रतिप्राप्तम्