अम्बुद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्बुदः, पुं, (अम्बु जलं ददाति, दा दाने + कः ।) मेघः । इति रत्नमाला ॥ (“सदा मनोज्ञाम्बुदना- दसोत्सुकम्” । इति ऋतुसंहारे । “शशाक निर्व्वापयितुं न वासवः स्वतश्चुऽतं वह्निमिवाद्भिर- म्बुदः” । इति रघवंशे ।) मुस्तकं । यथा । “कणी- सविश्वानलदं सहाम्बुदं” । इति वैद्यकं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्बुद¦ पु॰ अम्बु ददाति दा--क।

१ मेघे,
“नवाम्बुदश्या-मवपुर्न्यविक्षत” माघः
“नवाम्बुदानीकमुहूर्त्तलाञ्छने”
“स्वतश्च्युतं वह्निमिवाद्भिरम्बुदः” इति च रघुः।

२ मुस्तके च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्बुद¦ m. (-दः) A cloud. mfn. (-दः-दा-दं) Shedding or giving water. E. अम्बु, and द what gives.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्बुद/ अम्बु--द m. " giving water " , a cloud , the plant Cyperus Hexastychius Communis

"https://sa.wiktionary.org/w/index.php?title=अम्बुद&oldid=488208" इत्यस्माद् प्रतिप्राप्तम्