अम्बुधि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्बुधिः, पुं, (अम्बूनि धीयन्तेऽत्र, अम्बु + धा + कर्म्मण्यधिकरणे किः ।) समुद्रः । इति शब्द- रत्नावली ॥ (“रे चाञ्चल्ययुषो मृगाः श्रितनगाः कल्लोलमालाकुलामेतामम्बुधिगामिनीं व्यवसिताः सङ्गाहितुं वा कथम्” । इति भामिनीविलासे । “सुरासुराश्च गन्धर्ब्बाः क्षोभयामासुरम्बुधिम्” । इति रामायणे ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्बुधि¦ पु॰ अम्बूनि धीयन्तेऽत्रधा--आधारे कि।

१ समुद्रे।
“रत्नावलीरम्बुधिराबबन्ध” माघः

२ उदकाधारे घटादौअम्बुधिर्घटः सि॰ कौ॰।

३ चतुः संख्यान्विते च। [Page0331-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्बुधि¦ m. (-धिः) The ocean. E. अम्बु and धि what possesses; from धाञ् with कि affixed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्बुधि/ अम्बु--धि m. receptacle of waters , the ocean

अम्बुधि/ अम्बु--धि m. the number , " four "

"https://sa.wiktionary.org/w/index.php?title=अम्बुधि&oldid=488212" इत्यस्माद् प्रतिप्राप्तम्