अम्बुपः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्बुपः, पुं, (अम्बूनि जलानि पाति पिबति वा, अम्बु + पा + कः ।) चक्रमर्द्दकवृक्षः । इति शब्द- चन्द्रिका ॥ (जलेश्वरः । वरुणः ।) शतभिषाख्यं नक्षत्रं । त्रि, जलपानकारी ।)

"https://sa.wiktionary.org/w/index.php?title=अम्बुपः&oldid=112977" इत्यस्माद् प्रतिप्राप्तम्