अम्बुवाहिनी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्बुवाहिनी, स्त्री, (अम्बूनि वहति स्थानान्तरं नयति, अम्बु + वह + णिनि, उपपदसमासः, ङीप् ।) काष्ठाम्बुवाहिनी । काष्ठादिकृतच्छिन्ना- ग्रनौकाकृतिजलसेचनी । इत्यमरटीकायां मथु- रानाथः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्बुवाहिनी¦ स्त्री अम्बूनि वहति स्थानान्तरं नयतिवह--णिनि

६ त॰ ङीप्।

१ नौकाजलसेचनार्थे काष्ठनिर्मितेपात्रभेदे

२ जलवाहिकायां स्त्रियाञ्च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्बुवाहिनी/ अम्बु--वाहिनी f. a wooden baling vessel L.

अम्बुवाहिनी/ अम्बु--वाहिनी f. N. of a river( v.l. मधु-वाहिनी) MBh. vi , 334 VP.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ambuvāhinī : f.: Name of a river.

Listed by Saṁjaya among the rivers of the Bhāratavarṣa 6. 10. 26, 5; its water used for drinking by people 6. 10. 13; all these rivers are described as very strong (mahābalāḥ) and mothers of the universe (viśvasya mātaraḥ) 6. 10. 35; finds place in the DaivataṚṣi-Vaṁśa 13. 151. 15, 2.


_______________________________
*2nd word in right half of page p288_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ambuvāhinī : f.: Name of a river.

Listed by Saṁjaya among the rivers of the Bhāratavarṣa 6. 10. 26, 5; its water used for drinking by people 6. 10. 13; all these rivers are described as very strong (mahābalāḥ) and mothers of the universe (viśvasya mātaraḥ) 6. 10. 35; finds place in the DaivataṚṣi-Vaṁśa 13. 151. 15, 2.


_______________________________
*2nd word in right half of page p288_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अम्बुवाहिनी&oldid=488233" इत्यस्माद् प्रतिप्राप्तम्