अम्भस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्भः, [स्] क्ली, (आप्यते, आप् + असुन् ।) जलं । बालनामौषधं । इत्यमरः ॥ लग्नादितश्चतुर्थराशिः । इति ज्योतिषं ॥ (अङ्कशास्त्रे चतुर्थसंख्या । वैदिकच्छन्दोभेदः ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्भस् नपुं।

जलम्

समानार्थक:अप्,वार्,वारि,सलिल,कमल,जल,पयस्,कीलाल,अमृत,जीवन,भुवन,वन,कबन्ध,उदक,पाथ,पुष्कर,सर्वतोमुख,अम्भस्,अर्णस्,तोय,पानीय,नीर,क्षीर,अम्बु,शम्बर,मेघपुष्प,घनरस,कम्,गो,काण्ड,घृत,इरा,कुश,विष

1।10।4।2।1

कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम्. अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बुशम्बरम्.।

अवयव : जलकणः,मलिनजलम्

वैशिष्ट्यवत् : निर्मलः

 : जलविकारः, मलिनजलम्, अर्घ्यार्थजलम्, पाद्यजलम्, शुण्डानिर्गतजलम्, ऋषिजुष्टजलम्, अब्ध्यम्बुविकृतिः

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्भस्¦ न॰ आप्यते आप--असुन्
“उदके नुम्भौ चेति” उणा॰ अम्भ--शब्दे असुन् वा।

१ जले
“सेव्यमामज्वरंप्राज्ञः कोऽम्भसा परिषिञ्चति” ?।
“त्रिस्रोतसः सन्तत-घारमम्भः” इति च माघः।
“परिश्रमाम्भःपुलकेनसर्पता” किरा॰।
“कयमष्यम्भसामन्तरा निष्पत्तेः प्रतोक्षते” कुमा॰
“अभ्यर्ण्णेऽम्भःपतनसमये” इति मेघ॰।

२ देवे,जलहेतुत्वात् तथात्वम्

३ पितृलोके, तेषां जलमय-चन्द्रलोके स्थितत्वात् अम्मयदेहत्वाच्च तत्त्वम्।

४ मनुष्ये
“वेत्थसौम्य! यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति” छा॰ उ॰ उक्तेः। पुरुषाणां जलमयत्वात् तथात्वं पञ्चाग्निविद्या-पब्देप्रपञ्चः।

५ असुरे, युद्धे देवस्पर्द्धया शब्दायमानत्वा-त्तथा।
“तानि ह वा एतानि चत्वार्य्यम्भांसि देवा मनुष्याःपितरोऽसुरा” इति श्रुतिः।

६ बालनामोषधौ। ज्योति-षोक्ते

७ लग्नाच्चतुर्थस्थाने। योगशास्त्रोक्तासु नवविध-तुष्टिषु मध्ये प्रकृत्याख्यायां

८ आध्यात्मिकतुष्टौ च। यथा
“आध्यात्मिक्यश्चतस्रः प्रकृत्युपादानकालभाग्यख्याः। वाह्याविषयोपरमात् पञ्च, नव तुष्टयोऽभिमताः सा॰ का॰।
“प्रकृतिव्यतिरिक्तआत्मास्तीति प्रतिपद्य ततोऽस्य श्रवणमनना-दिना विवेकसाक्षात्काराय त्वसदुपदेशतुष्टो यो न प्रयततेतस्य चतस्र आध्यात्मिक्यस्तुष्टयोभवन्ति प्रकृतिव्यतिरिक्तात्मा-नमधिकृत्य यस्मात्तास्तुष्टयस्तस्मादाध्यात्मिक्यः, कास्ताः,इत्यत आह प्रकृत्युपादानकालभाग्याख्याः प्रकृत्यादिराख्यायासां तास्तथोक्ताः। तत्र प्रकृत्याख्या तुष्टिर्यथा कस्यचिदु-पदेशः
“विवेकसाक्षात्कारोहि प्रकृतिपरिणामभेदः तञ्चप्रकृतिरेव करीतीति कृतं ते ध्यानाभ्यासेन, तस्मादेवमेवा-स्व वत्सेति”। सेयमुपदेष्टव्यस्य शिष्यस्य प्रकृतौ तुष्टिः प्रकृ-त्याख्या तुष्टिः अम्भ इत्युच्यते” त॰ कौ॰। अस्य अम्भः-[Page0333-a+ 38] शब्दवाच्यत्वे हेतुस्तद्व्याख्याने दर्शितोऽस्माभिः यथा
“अस्याश्च तुष्टेरम्भस इव प्रसन्नत्वात् उपदेशरूपशब्दहेतु-कत्वाच्च अम्भस्त्वम् अभि--शब्दे इति घातोरसुन्नन्तस्यशब्दहेतुकरूपार्थानुगमात्”। द्व्यावापृघिव्योः द्वि॰ ब॰निरु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्भस्¦ n. (-म्भः) Water. E. अप् water, before असुन् Una4di affix; नुम् is inserted, and प becomes भ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्भस् [ambhas], [By Uṇ.4.29 आप्-असुन्; or अम्भ् शब्दे असुन्]

water; कथमप्यम्भसामन्तरानिष्पत्तेः प्रतीक्षते Ku.2.37; स्वेद्यमामज्वरं प्राज्ञः को$म्भसा परिषिञ्चति Śi.2.54; अम्भसाकृतम् done by water P.VI.3.3.

The sky.

The fourth sign of the zodiac.

Mystical name of the letter व्.

A God.

A man.

The world of the Manes.

A Rākṣasa or Asura.

(In Phil.) तुष्ठि or acquiescence of the soul.

Power; splendour; fruitfulness -(dual.) अम्भसी Heaven and earth. -(pl.) Collective name for Gods, men, Manes, and demons. [cf. L.imber: Gr. ombpos.] -Comp. -ज a. produced in water, aquatic.

(जः) the moon.

the (Indian) crane or Sárasa. (-जम्) a lotus; बाले तव मुखाम्भोजे कथमिन्दीवरद्वयम् S. Til.17; so पाद˚, नेत्र˚; ˚खण्डः a group of lotus flowers; कुमुदवनमपश्रि श्रीमदम्भोजखण्डम् Śi.9.11,64; ˚जन्मन् m., -जनिः, -योनिः the lotus-born God, epithet of Brahmā. सदनमु- पगतो$हं पूर्वमम्भोजयोनेः Prab. (-जा) Glycirrhiza glabra (Mar. ज्येष्ठमध). -जन्मन् n. a lotus; अम्भोजन्मजनि- स्तदन्तरगतो Bhāg.1.13.15.

दः, धर a cloud, ननाद सो$म्भोद इवातपान्ते Mb.8.17.15.

the plant मुस्तक-धिः, -निधिः, -राशिः 'receptacle of waters', the ocean; संभूयाम्भोधिमभ्येति महानद्या नगापगा Śi.2.1; यादवाम्भोनिधीन्रुन्द्धे वेलेव भवतः क्षमा 58; so अम्भसां निधिः; शिखाभिराश्लिष्ट इवाम्भसां निधिः Śi.1.2; ˚वल्लभः or पल्लवः a coral. -रुह् n. (ट्), -रुहम् a lotus; हेमाम्भोरुहसस्यानां तद्वाप्यो धाम सांप्रतम् Ku.2.44. m. the (Indian) crane.-सारम् a pearl. -सूः smoke; cloudiness (Mar. धुकें).-स्थ a. living in water; what holds or contains water.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्भस् n. (See. अभ्र, अम्बु) , water RV. etc. , the celestial waters AitUp.

अम्भस् n. power , fruit fulness VS. and AV.

अम्भस् n. pl. ( आंसि)collective N. for gods , men , Manes , and असुरs TBr. and VP. , (hence)( अस्) sg. the number " four "

अम्भस् n. mystical N. of the letter व्

अम्भस् n. N. of a metre (consisting of 82 syllables) RPra1t. , ( अस) , instr. in comp. for अम्भस्( e.g. अम्भसाकृत" done by water ") Pa1n2. 6-3 , 3

अम्भस् n. du. ( असी)heaven and earth Naigh. [ Gk. ? इम्बेर्].

"https://sa.wiktionary.org/w/index.php?title=अम्भस्&oldid=488239" इत्यस्माद् प्रतिप्राप्तम्