अम्भोजिनी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्भोजिनी, स्त्री, (अम्भोज + समूहार्थे इनि ततः ङीप् ।) पद्मलता । पद्मसमूहः । पद्मयुक्तदेशः । इति शब्दरत्नाबली । (पद्मिनी । नलिनी । “अ- म्भोजिनीवननिवासविलासहेतुं हंसस्य हन्तुमप- रामपि तां विधाता” । इति नीतिशतके ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्भोजिनी¦ स्त्री अम्भोज + समूहार्थे, तद्वति देशे वा पुस्करा॰इनि।

१ पद्मसमूहे,

२ लतारूपे पद्मयुक्तदेशे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्भोजिनी¦ f. (-नी) An assemblage of lotus flowers, or a place where they abound. E. अम्भोज a lotus, णिनि and ङीप् affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्भोजिनी [ambhōjinī], 1 A lotus-plant or its flowers; ˚वननिवास- विलासम् Bh.2.18.

A group of lotus flowers.

A place abounding in lotuses.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्भोजिनी/ अम्भो--जिनी f. the lotus plant Katha1s. etc.

अम्भोजिनी/ अम्भो--जिनी f. an assemblage of lotus flowers or a place where they abound , ( g. पुष् करा-दिSee. )

"https://sa.wiktionary.org/w/index.php?title=अम्भोजिनी&oldid=488244" इत्यस्माद् प्रतिप्राप्तम्