अम्रात

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्रातः, पुं, (अम्लं रसं सर्व्वत्र पत्रपुष्पादौ अतति व्याप्नोति, अम्ल + अत + अण् वा लस्य रत्वं, पक्षे अम्लातः ।) आम्रातकवृक्षः ॥ इति शब्दमाला ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्रा(म्ला)त¦ पु॰ अम्लं रसं सर्व्वत्र पत्रपुष्पादौ अततिव्याप्नोति अत--अण् वा रस्य लत्वम्। (आमडा)आम्रातकवृक्षे। स्वार्थे कन् अम्रा(म्ला)तकोऽपि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्रात¦ m. (-तः) A species of spondias or hog plun, (Spondias mangi- fera.) E. अम्र the mango, and अत to go, अच् affix; resembling that fruit, also अम्रातक।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्रातः [amrātḥ] तकः [takḥ], तकः A species or hog-plum; see आम्रातक

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्रात m. = आम्रातSee. L.

"https://sa.wiktionary.org/w/index.php?title=अम्रात&oldid=488253" इत्यस्माद् प्रतिप्राप्तम्