अम्रातक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्रातकः, पुं, (अम्लं रसं सर्व्वत्र पत्रपुष्पादौ अतति व्याप्नोति अम्र + अत + अण् + स्वार्थे कन् ।) आम्रातकवृक्षः । इति त्रिकाण्डशेषः ॥ (“आम्राम्रातकजम्बूत्वक् कषाये विपचेद्बुधः । यवागूं शालिभिर्युक्तां तां भुक्त्वा ग्रहणीं जयेत्” ॥ इति शार्ङ्गधरः ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्रातक¦ m. (-कः) A tree. See the preceding. E. कन् being added.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्रातक m. = आम्रात्See. VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=अम्रातक&oldid=488254" इत्यस्माद् प्रतिप्राप्तम्